ॐ नमस्ते गणपतये Om Namaste Ganapataye Shankar Mahadevan ॐ नमस्ते गणपतये




|| गणपति अथर्वशीर्ष ||
गणपति अथर्वशीर्ष – ॐ नमस्ते गणपतये
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः ।
व्यशेम देवहितं यदायूः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ नमस्ते गणपतये ॥१॥

त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ।
त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ॥२॥

ऋतं वच्मि । सत्यं वच्मि ॥३॥
अव त्वं माम् ।अव वक्तारम् ।
अव श्रोतारम् ।अव दातारम् ।
अव धातारम् ।अवानूचानमव शिष्यम् ।
अव पुरस्तात् ।अव दक्षिणात्तात् ।
अव पश्चात्तात् ।अवोत्तरात्तात् ।
अव चोर्ध्वात्तात् ।अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥४॥

त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानन्दाऽद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो विज्ञानमयोऽसि |
सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ॥५॥

त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक् {परिमिता} पदानि ।
त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः ।
त्वं देहत्रयातीतः । त्वं कालत्रयातीतः ।
त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं | रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं | ब्रह्म भूर्भुवस्सुवरोम् ॥६॥

गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।
अनुस्वारः परतरः ।अर्धेन्दुलसितम् ।
तारेण ऋद्धम् ।एतत्तव मनुस्वरूपम् ॥७॥

गकारः पूर्वरूपम् ।अकारो मध्यरूपम् ।
अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ।
नादस्संधानम् ।सग्ं‌हिता संधिः ॥८॥

सैषा गणेशविद्या । गणक ऋषिः ।
निचृद्गायत्रीच्छन्दः । गणपतिर्देवता ।
ॐ गं गणपतये नमः ॥९॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् |
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम् ॥१०॥

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥११॥
नमो व्रातपतये । नमो गणपतये ।
नमः प्रमथपतये । नमस्तेऽस्तु लम्बोदरायैकदन्ताय
विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥१२॥

एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते । स सर्वत्र सुखमेधते ।
स पञ्चमहापापात्प्रमुच्यते ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विन्दति ॥१३॥

इदमथर्वशीर्षमशिष्याय न देयम् ।
यो यदि मोहाद्दास्यति स पापीयान् भवति ।
सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् ॥१४॥

अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ।
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् ।
ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति ॥१५॥

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान् भवति ।
स मेधावान् भवति ।
यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।
यस्साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥१६॥

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहेमहानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति
महाविघ्नात् प्रमुच्यते । महादोषात् प्रमुच्यते ।
महाप्रत्यवायात् प्रमुच्यते । स सर्वविद् भवति स सर्वविद् भवति ।
य एवं वेद । इत्युपनिषत् ॥१७॥
ॐ शान्तिश्शान्तिश्शान्तिः ॥

Ganapati Atharvashirsha Lyrics
Om Bhadram Karnnebhih Shrnnuyaama Devaah |
Bhadram Pashyema-Akssabhir-Yajatraah |
Sthirair-Anggais-Tussttuvaamsas-Tanuubhih |
Vyashema Devahitam Yad-Aayuh |

Svasti Na Indro Vrddha-Shravaah |
Svasti Nah Puussaa Vishva-Vedaah |
Svasti Nas-Taarkssyo Arisstta-Nemih |
Svasti No Brhaspatir-Dadhaatu ||
Om Shaantih Shaantih Shaantih ||

Om Namas-Te Gannapataye ||1||

Tvam-Eva Pratyakssam Tattvam-Asi |
Tvam-Eva Kevalam Kartaa-si |
Tvam-Eva Kevalam Dhartaa-si |
Tvam-Eva Kevalam Hartaa-si |
Tvam-Eva Sarvam Khalv-Idam Brahma-Asi |
Tvam Saakssaad-Aatmaa-si Nityam ||2||

Rtam Vacmi | Satyam Vacmi ||3||

Ava Tvam Maam | Ava Vaktaaram |
Ava Shrotaaram | Ava Daataaram |
Ava Dhaataaram |
Ava-Anuucaanam-Ava Shissyam |
Ava Purastaat | Ava Dakssinnaattaat |
Ava Pashcaattaat | Avo[a-U]ttaraattaat |
Ava Cordhvaattaat | Ava-Adharaattaat |
Sarvato Maam Paahi Paahi Samantaat ||4||

Tvam Vaangmayas-Tvam Cinmayah |
Tvam-Aanandamayas-Tvam Brahmamayah |
Tvam Saccidaanandaa-dvitiiyo-si |
Tvam Pratyakssam Brahma-Asi |
Tvam Jnyaanamayo Vijnyaanamayo-si ||5||

Sarvam Jagad-Idam Tvatto Jaayate |
Sarvam Jagad-Idam Tvattas-Tisstthati |
Sarvam Jagad-Idam Tvayi Layamessyati |
Sarvam Jagad-Idam Tvayi Pratyeti |

Tvam Bhuumir-Aapo-nalo-[A]nilo Nabhah |
Tvam Catvaari Vaak {Parimitaa} Padaani |
Tvam Gunna-Traya-Atiitah |
Tvam Avasthaa-Traya-Atiitah |
Tvam Deha-Traya-Atiitah |
Tvam Kaala-Traya-Atiitah |
Tvam Muulaadhaara-Sthito-[A]si Nityam |
Tvam Shakti-Traya-[A]atmakah |
Tvaam Yogino Dhyaayanti Nityam |

Tvam Brahmaa Tvam Vissnnus-Tvam
Rudras-Tvam-Indras-Tvam-Agnis-Tvam
Vaayus-Tvam Suuryas-Tvam Candramaas-Tvam
Brahma Bhuur-Bhuvas-Suvar-Om ||6||

adim Puurvam-Uccaarya Varnna-adiims-Tad-Anantaram
Anusvaarah Paratarah | Ardhendu-Lasitam |
Taarenna Rddham | Etat-Tava Manu-Svaruupam ||7||
Ga-kaarah Puurva-Ruupam |
A-kaaro Madhya-Ruupam |
Anusvaarash-Ca-Antya-Ruupam |
Bindur-Uttara-Ruupam |
Naadas-Samdhaanam |
Samhitaa Samdhih ||8||

Sai[a-E]ssaa Gannesha-Vidyaa |
Gannaka Rssih |
Nicrdgaayatriic-Chandah |
Gannapatir-Devataa |
Om Gam Gannapataye Namah ||9||

Eka-Dantaaya Vidmahe Vakra-Tunnddaaya Dhiimahi |
Tan-No Dantih Pracodayaat ||10||

Eka-Dantam Catur-Hastam Paasham-Angkusha-Dhaarinnam |
Radam Ca Vara-Dam Hastair-Bibhraannam Muussaka-Dhvajam ||
Raktam Lambo[a-U]daram Shuurpa-Karnnakam Rakta-Vaasasam |
Rakta-Gandha-Anulipta-Anggam Rakta-Pusspais-Supuujitam ||

Bhakta-Anukampinam Devam Jagat-Kaarannam-Acyutam |
Aavirbhuutam Ca Srssttya adau Prakrteh Purussaat-Param |
Evam Dhyaayati Yo Nityam Sa Yogii Yoginaam Varah ||11||

Namo Vraata-Pataye | Namo Ganna-Pataye |
Namah Pramatha-Pataye |
Namas-Te-stu Lambo daraayai ka-Dantaaya
Vighna-Naashine Shiva-Sutaaya Varada-Muurtaye Namah ||12||

Etad-Atharvashiirssam Yo-dhiite Sa Brahma-Bhuuyaaya Kalpate |
Sa Sarva-Vighnair-Na Baadhyate |
Sa Sarvatra Sukham-Edhate |
Sa Pan ca-Mahaa-Paapaat-Pramucyate |

Saayam-Adhiiyaano Divasa-Krtam Paapam Naashayati |
Praatar-Adhiiyaano Raatri-Krtam Paapam Naashayati|
Saayam Praatah Prayun.jaano Paapo paapo Bhavati|
Sarvatra-Adhiiyaano-pavighno Bhavati |
Dharma-Artha-Kaama-Mokssam Ca Vindati ||13||

Idam-Atharvashiirssam-Ashissyaaya Na Deyam |
Yo Yadi Mohaad-Daasyati Sa Paapiiyaan Bhavati |
Sahasra-avartanaad-Yam Yam Kaamam-Adhiite Tam Tam-Anena Saadhayet ||14||

Post a Comment

0 Comments